B 309-22 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/22
Title: Kumārasambhava
Dimensions: 25.5 x 11 cm x 28 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7771
Remarks:


Reel No. B 309-22 Inventory No. 36863

Title Kumārasaṃbhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features This text explains about the second and third canto of kumārasaṃbhava

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, marginal sides are damaged by the insects

Size 26 x 11 cm

Folios 28

Lines per Folio 11–12

Foliation figures in left-hand margin under the abbreviation ku. ṭi. on the verso

Marginal Title ku. ṭī

Place of Deposit NA

Accession No. 5/7771

Manuscript Features

Excerpts

Beginning

. . . la mallināthasūriviracitāyāṃ kumārasaṃbhvavyākhyāyaṃ saṃdehaviṣauṣadhyāṃ saṃjīvinī sa + + + prathamaḥ sargaḥ samāptim agamat || ❁ ||=||

devaṃ trailokya jīvātuṃ trivevedī hṛdayaṃgamām ||

amūrttarddharjaṃ vande śivaṃ śaśikhāmaṇim (!) || 1 ||

tasminniti tasmin kāle pārvatīśuśruṣākāle tārakena nāmnā bajrānaputreṇa kenacidareṇa viprakṛtā apaplutā vijitā ityarthaḥ (fol. 12r1–4)

End

duhitaraṃ putrīṃ dorbhyāṃ vāhubhyām ādāya daṃtayor lagnāṃ daṃtalagnāṃ padminīṃ nalinīṃ vibhrat || suragaja iva vegena rayeṇa dīrghīkṛtātmā āyatīkṛtaśarīraḥ || paṃthānaṃ pratigatā pratipathā || ṛkpurityādinā samāsāṃto ʼacpratyayaḥ || prati yathāmārgānusāriṇī gatir yasya sa pratipatha gatir āsīt paṃthānāṃ (!) anusṛtya jagāma ityarthaḥ || 76 || (fol. 43v12–44r3)

Colophon

iti śrī mahopādhyāya kolacalamallināthaviracitāyāṃ kumārasaṃbhāvākhyāyāṃ tṛtīyaḥ sargaḥ || 3 || (fol. 44r4)

Microfilm Details

Reel No. B 309/22

Date of Filming 04-07-72

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 07-08-2003

Bibliography