B 309-22 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/22
Title: Kumārasambhava
Dimensions: 25.5 x 11 cm x 28 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7771
Remarks:
Reel No. B 309-22 Inventory No. 36863
Title Kumārasaṃbhava
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Text Features This text explains about the second and third canto of kumārasaṃbhava
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, marginal sides are damaged by the insects
Size 26 x 11 cm
Folios 28
Lines per Folio 11–12
Foliation figures in left-hand margin under the abbreviation ku. ṭi. on the verso
Marginal Title ku. ṭī
Place of Deposit NA
Accession No. 5/7771
Manuscript Features
Excerpts
Beginning
. . . la mallināthasūriviracitāyāṃ kumārasaṃbhvavyākhyāyaṃ saṃdehaviṣauṣadhyāṃ saṃjīvinī sa + + + prathamaḥ sargaḥ samāptim agamat || ❁ ||=||
devaṃ trailokya jīvātuṃ trivevedī hṛdayaṃgamām ||
amūrttarddharjaṃ vande śivaṃ śaśikhāmaṇim (!) || 1 ||
tasminniti tasmin kāle pārvatīśuśruṣākāle tārakena nāmnā bajrānaputreṇa kenacidareṇa viprakṛtā apaplutā vijitā ityarthaḥ (fol. 12r1–4)
End
duhitaraṃ putrīṃ dorbhyāṃ vāhubhyām ādāya daṃtayor lagnāṃ daṃtalagnāṃ padminīṃ nalinīṃ vibhrat || suragaja iva vegena rayeṇa dīrghīkṛtātmā āyatīkṛtaśarīraḥ || paṃthānaṃ pratigatā pratipathā || ṛkpurityādinā samāsāṃto ʼacpratyayaḥ || prati yathāmārgānusāriṇī gatir yasya sa pratipatha gatir āsīt paṃthānāṃ (!) anusṛtya jagāma ityarthaḥ || 76 || (fol. 43v12–44r3)
Colophon
iti śrī mahopādhyāya kolacalamallināthaviracitāyāṃ kumārasaṃbhāvākhyāyāṃ tṛtīyaḥ sargaḥ || 3 || (fol. 44r4)
Microfilm Details
Reel No. B 309/22
Date of Filming 04-07-72
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 07-08-2003
Bibliography